सुबन्तावली ?अपशालीनता

Roma

स्त्रीएकद्विबहु
प्रथमाअपशालीनता अपशालीनते अपशालीनताः
सम्बोधनम्अपशालीनते अपशालीनते अपशालीनताः
द्वितीयाअपशालीनताम् अपशालीनते अपशालीनताः
तृतीयाअपशालीनतया अपशालीनताभ्याम् अपशालीनताभिः
चतुर्थीअपशालीनतायै अपशालीनताभ्याम् अपशालीनताभ्यः
पञ्चमीअपशालीनतायाः अपशालीनताभ्याम् अपशालीनताभ्यः
षष्ठीअपशालीनतायाः अपशालीनतयोः अपशालीनतानाम्
सप्तमीअपशालीनतायाम् अपशालीनतयोः अपशालीनतासु

अव्यय ॰अपशालीनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria