Declension table of ?apayātavyanaya

Deva

MasculineSingularDualPlural
Nominativeapayātavyanayaḥ apayātavyanayau apayātavyanayāḥ
Vocativeapayātavyanaya apayātavyanayau apayātavyanayāḥ
Accusativeapayātavyanayam apayātavyanayau apayātavyanayān
Instrumentalapayātavyanayena apayātavyanayābhyām apayātavyanayaiḥ apayātavyanayebhiḥ
Dativeapayātavyanayāya apayātavyanayābhyām apayātavyanayebhyaḥ
Ablativeapayātavyanayāt apayātavyanayābhyām apayātavyanayebhyaḥ
Genitiveapayātavyanayasya apayātavyanayayoḥ apayātavyanayānām
Locativeapayātavyanaye apayātavyanayayoḥ apayātavyanayeṣu

Compound apayātavyanaya -

Adverb -apayātavyanayam -apayātavyanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria