सुबन्तावली ?अपव्यवस्थ

Roma

पुमान्एकद्विबहु
प्रथमाअपव्यवस्थः अपव्यवस्थौ अपव्यवस्थाः
सम्बोधनम्अपव्यवस्थ अपव्यवस्थौ अपव्यवस्थाः
द्वितीयाअपव्यवस्थम् अपव्यवस्थौ अपव्यवस्थान्
तृतीयाअपव्यवस्थेन अपव्यवस्थाभ्याम् अपव्यवस्थैः अपव्यवस्थेभिः
चतुर्थीअपव्यवस्थाय अपव्यवस्थाभ्याम् अपव्यवस्थेभ्यः
पञ्चमीअपव्यवस्थात् अपव्यवस्थाभ्याम् अपव्यवस्थेभ्यः
षष्ठीअपव्यवस्थस्य अपव्यवस्थयोः अपव्यवस्थानाम्
सप्तमीअपव्यवस्थे अपव्यवस्थयोः अपव्यवस्थेषु

समास अपव्यवस्थ

अव्यय ॰अपव्यवस्थम् ॰अपव्यवस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria