Declension table of ?apavyākhyā

Deva

FeminineSingularDualPlural
Nominativeapavyākhyā apavyākhye apavyākhyāḥ
Vocativeapavyākhye apavyākhye apavyākhyāḥ
Accusativeapavyākhyām apavyākhye apavyākhyāḥ
Instrumentalapavyākhyayā apavyākhyābhyām apavyākhyābhiḥ
Dativeapavyākhyāyai apavyākhyābhyām apavyākhyābhyaḥ
Ablativeapavyākhyāyāḥ apavyākhyābhyām apavyākhyābhyaḥ
Genitiveapavyākhyāyāḥ apavyākhyayoḥ apavyākhyānām
Locativeapavyākhyāyām apavyākhyayoḥ apavyākhyāsu

Adverb -apavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria