सुबन्तावली ?अपव्रता

Roma

स्त्रीएकद्विबहु
प्रथमाअपव्रता अपव्रते अपव्रताः
सम्बोधनम्अपव्रते अपव्रते अपव्रताः
द्वितीयाअपव्रताम् अपव्रते अपव्रताः
तृतीयाअपव्रतया अपव्रताभ्याम् अपव्रताभिः
चतुर्थीअपव्रतायै अपव्रताभ्याम् अपव्रताभ्यः
पञ्चमीअपव्रतायाः अपव्रताभ्याम् अपव्रताभ्यः
षष्ठीअपव्रतायाः अपव्रतयोः अपव्रतानाम्
सप्तमीअपव्रतायाम् अपव्रतयोः अपव्रतासु

अव्यय ॰अपव्रतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria