Declension table of apavrata

Deva

MasculineSingularDualPlural
Nominativeapavrataḥ apavratau apavratāḥ
Vocativeapavrata apavratau apavratāḥ
Accusativeapavratam apavratau apavratān
Instrumentalapavratena apavratābhyām apavrataiḥ apavratebhiḥ
Dativeapavratāya apavratābhyām apavratebhyaḥ
Ablativeapavratāt apavratābhyām apavratebhyaḥ
Genitiveapavratasya apavratayoḥ apavratānām
Locativeapavrate apavratayoḥ apavrateṣu

Compound apavrata -

Adverb -apavratam -apavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria