सुबन्तावली ?अपविञ्चत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपविञ्चत् अपविञ्चन्ती अपविञ्चती अपविञ्चन्ति
सम्बोधनम्अपविञ्चत् अपविञ्चन्ती अपविञ्चती अपविञ्चन्ति
द्वितीयाअपविञ्चत् अपविञ्चन्ती अपविञ्चती अपविञ्चन्ति
तृतीयाअपविञ्चता अपविञ्चद्भ्याम् अपविञ्चद्भिः
चतुर्थीअपविञ्चते अपविञ्चद्भ्याम् अपविञ्चद्भ्यः
पञ्चमीअपविञ्चतः अपविञ्चद्भ्याम् अपविञ्चद्भ्यः
षष्ठीअपविञ्चतः अपविञ्चतोः अपविञ्चताम्
सप्तमीअपविञ्चति अपविञ्चतोः अपविञ्चत्सु

अव्यय ॰अपविञ्चतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria