Declension table of ?apaviñcānā

Deva

FeminineSingularDualPlural
Nominativeapaviñcānā apaviñcāne apaviñcānāḥ
Vocativeapaviñcāne apaviñcāne apaviñcānāḥ
Accusativeapaviñcānām apaviñcāne apaviñcānāḥ
Instrumentalapaviñcānayā apaviñcānābhyām apaviñcānābhiḥ
Dativeapaviñcānāyai apaviñcānābhyām apaviñcānābhyaḥ
Ablativeapaviñcānāyāḥ apaviñcānābhyām apaviñcānābhyaḥ
Genitiveapaviñcānāyāḥ apaviñcānayoḥ apaviñcānānām
Locativeapaviñcānāyām apaviñcānayoḥ apaviñcānāsu

Adverb -apaviñcānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria