सुबन्तावली ?अपविक्तवत्

Roma

पुमान्एकद्विबहु
प्रथमाअपविक्तवान् अपविक्तवन्तौ अपविक्तवन्तः
सम्बोधनम्अपविक्तवन् अपविक्तवन्तौ अपविक्तवन्तः
द्वितीयाअपविक्तवन्तम् अपविक्तवन्तौ अपविक्तवतः
तृतीयाअपविक्तवता अपविक्तवद्भ्याम् अपविक्तवद्भिः
चतुर्थीअपविक्तवते अपविक्तवद्भ्याम् अपविक्तवद्भ्यः
पञ्चमीअपविक्तवतः अपविक्तवद्भ्याम् अपविक्तवद्भ्यः
षष्ठीअपविक्तवतः अपविक्तवतोः अपविक्तवताम्
सप्तमीअपविक्तवति अपविक्तवतोः अपविक्तवत्सु

समास अपविक्तवत्

अव्यय ॰अपविक्तवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria