सुबन्तावली ?अपविक्षता

Roma

स्त्रीएकद्विबहु
प्रथमाअपविक्षता अपविक्षते अपविक्षताः
सम्बोधनम्अपविक्षते अपविक्षते अपविक्षताः
द्वितीयाअपविक्षताम् अपविक्षते अपविक्षताः
तृतीयाअपविक्षतया अपविक्षताभ्याम् अपविक्षताभिः
चतुर्थीअपविक्षतायै अपविक्षताभ्याम् अपविक्षताभ्यः
पञ्चमीअपविक्षतायाः अपविक्षताभ्याम् अपविक्षताभ्यः
षष्ठीअपविक्षतायाः अपविक्षतयोः अपविक्षतानाम्
सप्तमीअपविक्षतायाम् अपविक्षतयोः अपविक्षतासु

अव्यय ॰अपविक्षतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria