Declension table of ?apavikṣata

Deva

NeuterSingularDualPlural
Nominativeapavikṣatam apavikṣate apavikṣatāni
Vocativeapavikṣata apavikṣate apavikṣatāni
Accusativeapavikṣatam apavikṣate apavikṣatāni
Instrumentalapavikṣatena apavikṣatābhyām apavikṣataiḥ
Dativeapavikṣatāya apavikṣatābhyām apavikṣatebhyaḥ
Ablativeapavikṣatāt apavikṣatābhyām apavikṣatebhyaḥ
Genitiveapavikṣatasya apavikṣatayoḥ apavikṣatānām
Locativeapavikṣate apavikṣatayoḥ apavikṣateṣu

Compound apavikṣata -

Adverb -apavikṣatam -apavikṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria