Declension table of ?apaviddhā

Deva

FeminineSingularDualPlural
Nominativeapaviddhā apaviddhe apaviddhāḥ
Vocativeapaviddhe apaviddhe apaviddhāḥ
Accusativeapaviddhām apaviddhe apaviddhāḥ
Instrumentalapaviddhayā apaviddhābhyām apaviddhābhiḥ
Dativeapaviddhāyai apaviddhābhyām apaviddhābhyaḥ
Ablativeapaviddhāyāḥ apaviddhābhyām apaviddhābhyaḥ
Genitiveapaviddhāyāḥ apaviddhayoḥ apaviddhānām
Locativeapaviddhāyām apaviddhayoḥ apaviddhāsu

Adverb -apaviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria