Declension table of ?apaviñcatī

Deva

FeminineSingularDualPlural
Nominativeapaviñcatī apaviñcatyau apaviñcatyaḥ
Vocativeapaviñcati apaviñcatyau apaviñcatyaḥ
Accusativeapaviñcatīm apaviñcatyau apaviñcatīḥ
Instrumentalapaviñcatyā apaviñcatībhyām apaviñcatībhiḥ
Dativeapaviñcatyai apaviñcatībhyām apaviñcatībhyaḥ
Ablativeapaviñcatyāḥ apaviñcatībhyām apaviñcatībhyaḥ
Genitiveapaviñcatyāḥ apaviñcatyoḥ apaviñcatīnām
Locativeapaviñcatyām apaviñcatyoḥ apaviñcatīṣu

Compound apaviñcati - apaviñcatī -

Adverb -apaviñcati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria