Declension table of ?apavecitavyā

Deva

FeminineSingularDualPlural
Nominativeapavecitavyā apavecitavye apavecitavyāḥ
Vocativeapavecitavye apavecitavye apavecitavyāḥ
Accusativeapavecitavyām apavecitavye apavecitavyāḥ
Instrumentalapavecitavyayā apavecitavyābhyām apavecitavyābhiḥ
Dativeapavecitavyāyai apavecitavyābhyām apavecitavyābhyaḥ
Ablativeapavecitavyāyāḥ apavecitavyābhyām apavecitavyābhyaḥ
Genitiveapavecitavyāyāḥ apavecitavyayoḥ apavecitavyānām
Locativeapavecitavyāyām apavecitavyayoḥ apavecitavyāsu

Adverb -apavecitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria