Declension table of ?apaveciṣyat

Deva

NeuterSingularDualPlural
Nominativeapaveciṣyat apaveciṣyantī apaveciṣyatī apaveciṣyanti
Vocativeapaveciṣyat apaveciṣyantī apaveciṣyatī apaveciṣyanti
Accusativeapaveciṣyat apaveciṣyantī apaveciṣyatī apaveciṣyanti
Instrumentalapaveciṣyatā apaveciṣyadbhyām apaveciṣyadbhiḥ
Dativeapaveciṣyate apaveciṣyadbhyām apaveciṣyadbhyaḥ
Ablativeapaveciṣyataḥ apaveciṣyadbhyām apaveciṣyadbhyaḥ
Genitiveapaveciṣyataḥ apaveciṣyatoḥ apaveciṣyatām
Locativeapaveciṣyati apaveciṣyatoḥ apaveciṣyatsu

Adverb -apaveciṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria