Declension table of ?apaveciṣyantī

Deva

FeminineSingularDualPlural
Nominativeapaveciṣyantī apaveciṣyantyau apaveciṣyantyaḥ
Vocativeapaveciṣyanti apaveciṣyantyau apaveciṣyantyaḥ
Accusativeapaveciṣyantīm apaveciṣyantyau apaveciṣyantīḥ
Instrumentalapaveciṣyantyā apaveciṣyantībhyām apaveciṣyantībhiḥ
Dativeapaveciṣyantyai apaveciṣyantībhyām apaveciṣyantībhyaḥ
Ablativeapaveciṣyantyāḥ apaveciṣyantībhyām apaveciṣyantībhyaḥ
Genitiveapaveciṣyantyāḥ apaveciṣyantyoḥ apaveciṣyantīnām
Locativeapaveciṣyantyām apaveciṣyantyoḥ apaveciṣyantīṣu

Compound apaveciṣyanti - apaveciṣyantī -

Adverb -apaveciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria