Declension table of ?apaveciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeapaveciṣyamāṇā apaveciṣyamāṇe apaveciṣyamāṇāḥ
Vocativeapaveciṣyamāṇe apaveciṣyamāṇe apaveciṣyamāṇāḥ
Accusativeapaveciṣyamāṇām apaveciṣyamāṇe apaveciṣyamāṇāḥ
Instrumentalapaveciṣyamāṇayā apaveciṣyamāṇābhyām apaveciṣyamāṇābhiḥ
Dativeapaveciṣyamāṇāyai apaveciṣyamāṇābhyām apaveciṣyamāṇābhyaḥ
Ablativeapaveciṣyamāṇāyāḥ apaveciṣyamāṇābhyām apaveciṣyamāṇābhyaḥ
Genitiveapaveciṣyamāṇāyāḥ apaveciṣyamāṇayoḥ apaveciṣyamāṇānām
Locativeapaveciṣyamāṇāyām apaveciṣyamāṇayoḥ apaveciṣyamāṇāsu

Adverb -apaveciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria