Declension table of ?apaveciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeapaveciṣyamāṇam apaveciṣyamāṇe apaveciṣyamāṇāni
Vocativeapaveciṣyamāṇa apaveciṣyamāṇe apaveciṣyamāṇāni
Accusativeapaveciṣyamāṇam apaveciṣyamāṇe apaveciṣyamāṇāni
Instrumentalapaveciṣyamāṇena apaveciṣyamāṇābhyām apaveciṣyamāṇaiḥ
Dativeapaveciṣyamāṇāya apaveciṣyamāṇābhyām apaveciṣyamāṇebhyaḥ
Ablativeapaveciṣyamāṇāt apaveciṣyamāṇābhyām apaveciṣyamāṇebhyaḥ
Genitiveapaveciṣyamāṇasya apaveciṣyamāṇayoḥ apaveciṣyamāṇānām
Locativeapaveciṣyamāṇe apaveciṣyamāṇayoḥ apaveciṣyamāṇeṣu

Compound apaveciṣyamāṇa -

Adverb -apaveciṣyamāṇam -apaveciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria