Declension table of ?apavatsā

Deva

FeminineSingularDualPlural
Nominativeapavatsā apavatse apavatsāḥ
Vocativeapavatse apavatse apavatsāḥ
Accusativeapavatsām apavatse apavatsāḥ
Instrumentalapavatsayā apavatsābhyām apavatsābhiḥ
Dativeapavatsāyai apavatsābhyām apavatsābhyaḥ
Ablativeapavatsāyāḥ apavatsābhyām apavatsābhyaḥ
Genitiveapavatsāyāḥ apavatsayoḥ apavatsānām
Locativeapavatsāyām apavatsayoḥ apavatsāsu

Adverb -apavatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria