सुबन्तावली ?अपवत्स

Roma

पुमान्एकद्विबहु
प्रथमाअपवत्सः अपवत्सौ अपवत्साः
सम्बोधनम्अपवत्स अपवत्सौ अपवत्साः
द्वितीयाअपवत्सम् अपवत्सौ अपवत्सान्
तृतीयाअपवत्सेन अपवत्साभ्याम् अपवत्सैः अपवत्सेभिः
चतुर्थीअपवत्साय अपवत्साभ्याम् अपवत्सेभ्यः
पञ्चमीअपवत्सात् अपवत्साभ्याम् अपवत्सेभ्यः
षष्ठीअपवत्सस्य अपवत्सयोः अपवत्सानाम्
सप्तमीअपवत्से अपवत्सयोः अपवत्सेषु

समास अपवत्स

अव्यय ॰अपवत्सम् ॰अपवत्सात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria