Declension table of ?apavarjitā

Deva

FeminineSingularDualPlural
Nominativeapavarjitā apavarjite apavarjitāḥ
Vocativeapavarjite apavarjite apavarjitāḥ
Accusativeapavarjitām apavarjite apavarjitāḥ
Instrumentalapavarjitayā apavarjitābhyām apavarjitābhiḥ
Dativeapavarjitāyai apavarjitābhyām apavarjitābhyaḥ
Ablativeapavarjitāyāḥ apavarjitābhyām apavarjitābhyaḥ
Genitiveapavarjitāyāḥ apavarjitayoḥ apavarjitānām
Locativeapavarjitāyām apavarjitayoḥ apavarjitāsu

Adverb -apavarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria