Declension table of ?apavāhya

Deva

NeuterSingularDualPlural
Nominativeapavāhyam apavāhye apavāhyāni
Vocativeapavāhya apavāhye apavāhyāni
Accusativeapavāhyam apavāhye apavāhyāni
Instrumentalapavāhyena apavāhyābhyām apavāhyaiḥ
Dativeapavāhyāya apavāhyābhyām apavāhyebhyaḥ
Ablativeapavāhyāt apavāhyābhyām apavāhyebhyaḥ
Genitiveapavāhyasya apavāhyayoḥ apavāhyānām
Locativeapavāhye apavāhyayoḥ apavāhyeṣu

Compound apavāhya -

Adverb -apavāhyam -apavāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria