Declension table of ?apavāhya

Deva

MasculineSingularDualPlural
Nominativeapavāhyaḥ apavāhyau apavāhyāḥ
Vocativeapavāhya apavāhyau apavāhyāḥ
Accusativeapavāhyam apavāhyau apavāhyān
Instrumentalapavāhyena apavāhyābhyām apavāhyaiḥ apavāhyebhiḥ
Dativeapavāhyāya apavāhyābhyām apavāhyebhyaḥ
Ablativeapavāhyāt apavāhyābhyām apavāhyebhyaḥ
Genitiveapavāhyasya apavāhyayoḥ apavāhyānām
Locativeapavāhye apavāhyayoḥ apavāhyeṣu

Compound apavāhya -

Adverb -apavāhyam -apavāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria