Declension table of ?apavādya

Deva

NeuterSingularDualPlural
Nominativeapavādyam apavādye apavādyāni
Vocativeapavādya apavādye apavādyāni
Accusativeapavādyam apavādye apavādyāni
Instrumentalapavādyena apavādyābhyām apavādyaiḥ
Dativeapavādyāya apavādyābhyām apavādyebhyaḥ
Ablativeapavādyāt apavādyābhyām apavādyebhyaḥ
Genitiveapavādyasya apavādyayoḥ apavādyānām
Locativeapavādye apavādyayoḥ apavādyeṣu

Compound apavādya -

Adverb -apavādyam -apavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria