Declension table of ?apavādasthala

Deva

NeuterSingularDualPlural
Nominativeapavādasthalam apavādasthale apavādasthalāni
Vocativeapavādasthala apavādasthale apavādasthalāni
Accusativeapavādasthalam apavādasthale apavādasthalāni
Instrumentalapavādasthalena apavādasthalābhyām apavādasthalaiḥ
Dativeapavādasthalāya apavādasthalābhyām apavādasthalebhyaḥ
Ablativeapavādasthalāt apavādasthalābhyām apavādasthalebhyaḥ
Genitiveapavādasthalasya apavādasthalayoḥ apavādasthalānām
Locativeapavādasthale apavādasthalayoḥ apavādasthaleṣu

Compound apavādasthala -

Adverb -apavādasthalam -apavādasthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria