Declension table of ?apavādaka

Deva

NeuterSingularDualPlural
Nominativeapavādakam apavādake apavādakāni
Vocativeapavādaka apavādake apavādakāni
Accusativeapavādakam apavādake apavādakāni
Instrumentalapavādakena apavādakābhyām apavādakaiḥ
Dativeapavādakāya apavādakābhyām apavādakebhyaḥ
Ablativeapavādakāt apavādakābhyām apavādakebhyaḥ
Genitiveapavādakasya apavādakayoḥ apavādakānām
Locativeapavādake apavādakayoḥ apavādakeṣu

Compound apavādaka -

Adverb -apavādakam -apavādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria