Declension table of ?apavṛktā

Deva

FeminineSingularDualPlural
Nominativeapavṛktā apavṛkte apavṛktāḥ
Vocativeapavṛkte apavṛkte apavṛktāḥ
Accusativeapavṛktām apavṛkte apavṛktāḥ
Instrumentalapavṛktayā apavṛktābhyām apavṛktābhiḥ
Dativeapavṛktāyai apavṛktābhyām apavṛktābhyaḥ
Ablativeapavṛktāyāḥ apavṛktābhyām apavṛktābhyaḥ
Genitiveapavṛktāyāḥ apavṛktayoḥ apavṛktānām
Locativeapavṛktāyām apavṛktayoḥ apavṛktāsu

Adverb -apavṛktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria