सुबन्तावली ?अपत्यशत्रु

Roma

पुमान्एकद्विबहु
प्रथमाअपत्यशत्रुः अपत्यशत्रू अपत्यशत्रवः
सम्बोधनम्अपत्यशत्रो अपत्यशत्रू अपत्यशत्रवः
द्वितीयाअपत्यशत्रुम् अपत्यशत्रू अपत्यशत्रून्
तृतीयाअपत्यशत्रुणा अपत्यशत्रुभ्याम् अपत्यशत्रुभिः
चतुर्थीअपत्यशत्रवे अपत्यशत्रुभ्याम् अपत्यशत्रुभ्यः
पञ्चमीअपत्यशत्रोः अपत्यशत्रुभ्याम् अपत्यशत्रुभ्यः
षष्ठीअपत्यशत्रोः अपत्यशत्र्वोः अपत्यशत्रूणाम्
सप्तमीअपत्यशत्रौ अपत्यशत्र्वोः अपत्यशत्रुषु

समास अपत्यशत्रु

अव्यय ॰अपत्यशत्रु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria