Declension table of apatyatā

Deva

FeminineSingularDualPlural
Nominativeapatyatā apatyate apatyatāḥ
Vocativeapatyate apatyate apatyatāḥ
Accusativeapatyatām apatyate apatyatāḥ
Instrumentalapatyatayā apatyatābhyām apatyatābhiḥ
Dativeapatyatāyai apatyatābhyām apatyatābhyaḥ
Ablativeapatyatāyāḥ apatyatābhyām apatyatābhyaḥ
Genitiveapatyatāyāḥ apatyatayoḥ apatyatānām
Locativeapatyatāyām apatyatayoḥ apatyatāsu

Adverb -apatyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria