सुबन्तावली ?अपथप्रपन्न

Roma

पुमान्एकद्विबहु
प्रथमाअपथप्रपन्नः अपथप्रपन्नौ अपथप्रपन्नाः
सम्बोधनम्अपथप्रपन्न अपथप्रपन्नौ अपथप्रपन्नाः
द्वितीयाअपथप्रपन्नम् अपथप्रपन्नौ अपथप्रपन्नान्
तृतीयाअपथप्रपन्नेन अपथप्रपन्नाभ्याम् अपथप्रपन्नैः अपथप्रपन्नेभिः
चतुर्थीअपथप्रपन्नाय अपथप्रपन्नाभ्याम् अपथप्रपन्नेभ्यः
पञ्चमीअपथप्रपन्नात् अपथप्रपन्नाभ्याम् अपथप्रपन्नेभ्यः
षष्ठीअपथप्रपन्नस्य अपथप्रपन्नयोः अपथप्रपन्नानाम्
सप्तमीअपथप्रपन्ने अपथप्रपन्नयोः अपथप्रपन्नेषु

समास अपथप्रपन्न

अव्यय ॰अपथप्रपन्नम् ॰अपथप्रपन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria