सुबन्तावली ?अपथगामिन्

Roma

पुमान्एकद्विबहु
प्रथमाअपथगामी अपथगामिनौ अपथगामिनः
सम्बोधनम्अपथगामिन् अपथगामिनौ अपथगामिनः
द्वितीयाअपथगामिनम् अपथगामिनौ अपथगामिनः
तृतीयाअपथगामिना अपथगामिभ्याम् अपथगामिभिः
चतुर्थीअपथगामिने अपथगामिभ्याम् अपथगामिभ्यः
पञ्चमीअपथगामिनः अपथगामिभ्याम् अपथगामिभ्यः
षष्ठीअपथगामिनः अपथगामिनोः अपथगामिनाम्
सप्तमीअपथगामिनि अपथगामिनोः अपथगामिषु

समास अपथगामि

अव्यय ॰अपथगामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria