सुबन्तावली ?अपतानक

Roma

पुमान्एकद्विबहु
प्रथमाअपतानकः अपतानकौ अपतानकाः
सम्बोधनम्अपतानक अपतानकौ अपतानकाः
द्वितीयाअपतानकम् अपतानकौ अपतानकान्
तृतीयाअपतानकेन अपतानकाभ्याम् अपतानकैः अपतानकेभिः
चतुर्थीअपतानकाय अपतानकाभ्याम् अपतानकेभ्यः
पञ्चमीअपतानकात् अपतानकाभ्याम् अपतानकेभ्यः
षष्ठीअपतानकस्य अपतानकयोः अपतानकानाम्
सप्तमीअपतानके अपतानकयोः अपतानकेषु

समास अपतानक

अव्यय ॰अपतानकम् ॰अपतानकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria