सुबन्तावली अपस्वर

Roma

पुमान्एकद्विबहु
प्रथमाअपस्वरः अपस्वरौ अपस्वराः
सम्बोधनम्अपस्वर अपस्वरौ अपस्वराः
द्वितीयाअपस्वरम् अपस्वरौ अपस्वरान्
तृतीयाअपस्वरेण अपस्वराभ्याम् अपस्वरैः अपस्वरेभिः
चतुर्थीअपस्वराय अपस्वराभ्याम् अपस्वरेभ्यः
पञ्चमीअपस्वरात् अपस्वराभ्याम् अपस्वरेभ्यः
षष्ठीअपस्वरस्य अपस्वरयोः अपस्वराणाम्
सप्तमीअपस्वरे अपस्वरयोः अपस्वरेषु

समास अपस्वर

अव्यय ॰अपस्वरम् ॰अपस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria