Declension table of ?apastambhinī

Deva

FeminineSingularDualPlural
Nominativeapastambhinī apastambhinyau apastambhinyaḥ
Vocativeapastambhini apastambhinyau apastambhinyaḥ
Accusativeapastambhinīm apastambhinyau apastambhinīḥ
Instrumentalapastambhinyā apastambhinībhyām apastambhinībhiḥ
Dativeapastambhinyai apastambhinībhyām apastambhinībhyaḥ
Ablativeapastambhinyāḥ apastambhinībhyām apastambhinībhyaḥ
Genitiveapastambhinyāḥ apastambhinyoḥ apastambhinīnām
Locativeapastambhinyām apastambhinyoḥ apastambhinīṣu

Compound apastambhini - apastambhinī -

Adverb -apastambhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria