सुबन्तावली ?अपस्तम

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपस्तमम् अपस्तमे अपस्तमानि
सम्बोधनम्अपस्तम अपस्तमे अपस्तमानि
द्वितीयाअपस्तमम् अपस्तमे अपस्तमानि
तृतीयाअपस्तमेन अपस्तमाभ्याम् अपस्तमैः
चतुर्थीअपस्तमाय अपस्तमाभ्याम् अपस्तमेभ्यः
पञ्चमीअपस्तमात् अपस्तमाभ्याम् अपस्तमेभ्यः
षष्ठीअपस्तमस्य अपस्तमयोः अपस्तमानाम्
सप्तमीअपस्तमे अपस्तमयोः अपस्तमेषु

समास अपस्तम

अव्यय ॰अपस्तमम् ॰अपस्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria