Declension table of ?apastama

Deva

MasculineSingularDualPlural
Nominativeapastamaḥ apastamau apastamāḥ
Vocativeapastama apastamau apastamāḥ
Accusativeapastamam apastamau apastamān
Instrumentalapastamena apastamābhyām apastamaiḥ apastamebhiḥ
Dativeapastamāya apastamābhyām apastamebhyaḥ
Ablativeapastamāt apastamābhyām apastamebhyaḥ
Genitiveapastamasya apastamayoḥ apastamānām
Locativeapastame apastamayoḥ apastameṣu

Compound apastama -

Adverb -apastamam -apastamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria