Declension table of ?apaspaśa

Deva

NeuterSingularDualPlural
Nominativeapaspaśam apaspaśe apaspaśāni
Vocativeapaspaśa apaspaśe apaspaśāni
Accusativeapaspaśam apaspaśe apaspaśāni
Instrumentalapaspaśena apaspaśābhyām apaspaśaiḥ
Dativeapaspaśāya apaspaśābhyām apaspaśebhyaḥ
Ablativeapaspaśāt apaspaśābhyām apaspaśebhyaḥ
Genitiveapaspaśasya apaspaśayoḥ apaspaśānām
Locativeapaspaśe apaspaśayoḥ apaspaśeṣu

Compound apaspaśa -

Adverb -apaspaśam -apaspaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria