Declension table of ?apaspaśa

Deva

MasculineSingularDualPlural
Nominativeapaspaśaḥ apaspaśau apaspaśāḥ
Vocativeapaspaśa apaspaśau apaspaśāḥ
Accusativeapaspaśam apaspaśau apaspaśān
Instrumentalapaspaśena apaspaśābhyām apaspaśaiḥ apaspaśebhiḥ
Dativeapaspaśāya apaspaśābhyām apaspaśebhyaḥ
Ablativeapaspaśāt apaspaśābhyām apaspaśebhyaḥ
Genitiveapaspaśasya apaspaśayoḥ apaspaśānām
Locativeapaspaśe apaspaśayoḥ apaspaśeṣu

Compound apaspaśa -

Adverb -apaspaśam -apaspaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria