Declension table of apasmārapuruṣa

Deva

MasculineSingularDualPlural
Nominativeapasmārapuruṣaḥ apasmārapuruṣau apasmārapuruṣāḥ
Vocativeapasmārapuruṣa apasmārapuruṣau apasmārapuruṣāḥ
Accusativeapasmārapuruṣam apasmārapuruṣau apasmārapuruṣān
Instrumentalapasmārapuruṣeṇa apasmārapuruṣābhyām apasmārapuruṣaiḥ apasmārapuruṣebhiḥ
Dativeapasmārapuruṣāya apasmārapuruṣābhyām apasmārapuruṣebhyaḥ
Ablativeapasmārapuruṣāt apasmārapuruṣābhyām apasmārapuruṣebhyaḥ
Genitiveapasmārapuruṣasya apasmārapuruṣayoḥ apasmārapuruṣāṇām
Locativeapasmārapuruṣe apasmārapuruṣayoḥ apasmārapuruṣeṣu

Compound apasmārapuruṣa -

Adverb -apasmārapuruṣam -apasmārapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria