सुबन्तावली ?अपसव्यवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपसव्यवत् अपसव्यवन्ती अपसव्यवती अपसव्यवन्ति
सम्बोधनम्अपसव्यवत् अपसव्यवन्ती अपसव्यवती अपसव्यवन्ति
द्वितीयाअपसव्यवत् अपसव्यवन्ती अपसव्यवती अपसव्यवन्ति
तृतीयाअपसव्यवता अपसव्यवद्भ्याम् अपसव्यवद्भिः
चतुर्थीअपसव्यवते अपसव्यवद्भ्याम् अपसव्यवद्भ्यः
पञ्चमीअपसव्यवतः अपसव्यवद्भ्याम् अपसव्यवद्भ्यः
षष्ठीअपसव्यवतः अपसव्यवतोः अपसव्यवताम्
सप्तमीअपसव्यवति अपसव्यवतोः अपसव्यवत्सु

अव्यय ॰अपसव्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria