सुबन्तावली ?अपसव्यवत्

Roma

पुमान्एकद्विबहु
प्रथमाअपसव्यवान् अपसव्यवन्तौ अपसव्यवन्तः
सम्बोधनम्अपसव्यवन् अपसव्यवन्तौ अपसव्यवन्तः
द्वितीयाअपसव्यवन्तम् अपसव्यवन्तौ अपसव्यवतः
तृतीयाअपसव्यवता अपसव्यवद्भ्याम् अपसव्यवद्भिः
चतुर्थीअपसव्यवते अपसव्यवद्भ्याम् अपसव्यवद्भ्यः
पञ्चमीअपसव्यवतः अपसव्यवद्भ्याम् अपसव्यवद्भ्यः
षष्ठीअपसव्यवतः अपसव्यवतोः अपसव्यवताम्
सप्तमीअपसव्यवति अपसव्यवतोः अपसव्यवत्सु

समास अपसव्यवत्

अव्यय ॰अपसव्यवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria