सुबन्तावली ?अपसव्य

Roma

पुमान्एकद्विबहु
प्रथमाअपसव्यः अपसव्यौ अपसव्याः
सम्बोधनम्अपसव्य अपसव्यौ अपसव्याः
द्वितीयाअपसव्यम् अपसव्यौ अपसव्यान्
तृतीयाअपसव्येन अपसव्याभ्याम् अपसव्यैः अपसव्येभिः
चतुर्थीअपसव्याय अपसव्याभ्याम् अपसव्येभ्यः
पञ्चमीअपसव्यात् अपसव्याभ्याम् अपसव्येभ्यः
षष्ठीअपसव्यस्य अपसव्ययोः अपसव्यानाम्
सप्तमीअपसव्ये अपसव्ययोः अपसव्येषु

समास अपसव्य

अव्यय ॰अपसव्यम् ॰अपसव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria