सुबन्तावली ?अपसर्प्य

Roma

पुमान्एकद्विबहु
प्रथमाअपसर्प्यः अपसर्प्यौ अपसर्प्याः
सम्बोधनम्अपसर्प्य अपसर्प्यौ अपसर्प्याः
द्वितीयाअपसर्प्यम् अपसर्प्यौ अपसर्प्यान्
तृतीयाअपसर्प्येण अपसर्प्याभ्याम् अपसर्प्यैः अपसर्प्येभिः
चतुर्थीअपसर्प्याय अपसर्प्याभ्याम् अपसर्प्येभ्यः
पञ्चमीअपसर्प्यात् अपसर्प्याभ्याम् अपसर्प्येभ्यः
षष्ठीअपसर्प्यस्य अपसर्प्ययोः अपसर्प्याणाम्
सप्तमीअपसर्प्ये अपसर्प्ययोः अपसर्प्येषु

समास अपसर्प्य

अव्यय ॰अपसर्प्यम् ॰अपसर्प्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria