सुबन्तावली ?अपसर

Roma

पुमान्एकद्विबहु
प्रथमाअपसरः अपसरौ अपसराः
सम्बोधनम्अपसर अपसरौ अपसराः
द्वितीयाअपसरम् अपसरौ अपसरान्
तृतीयाअपसरेण अपसराभ्याम् अपसरैः अपसरेभिः
चतुर्थीअपसराय अपसराभ्याम् अपसरेभ्यः
पञ्चमीअपसरात् अपसराभ्याम् अपसरेभ्यः
षष्ठीअपसरस्य अपसरयोः अपसराणाम्
सप्तमीअपसरे अपसरयोः अपसरेषु

समास अपसर

अव्यय ॰अपसरम् ॰अपसरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria