Declension table of ?aparyuṣita

Deva

NeuterSingularDualPlural
Nominativeaparyuṣitam aparyuṣite aparyuṣitāni
Vocativeaparyuṣita aparyuṣite aparyuṣitāni
Accusativeaparyuṣitam aparyuṣite aparyuṣitāni
Instrumentalaparyuṣitena aparyuṣitābhyām aparyuṣitaiḥ
Dativeaparyuṣitāya aparyuṣitābhyām aparyuṣitebhyaḥ
Ablativeaparyuṣitāt aparyuṣitābhyām aparyuṣitebhyaḥ
Genitiveaparyuṣitasya aparyuṣitayoḥ aparyuṣitānām
Locativeaparyuṣite aparyuṣitayoḥ aparyuṣiteṣu

Compound aparyuṣita -

Adverb -aparyuṣitam -aparyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria