Declension table of ?aparyāptavatī

Deva

FeminineSingularDualPlural
Nominativeaparyāptavatī aparyāptavatyau aparyāptavatyaḥ
Vocativeaparyāptavati aparyāptavatyau aparyāptavatyaḥ
Accusativeaparyāptavatīm aparyāptavatyau aparyāptavatīḥ
Instrumentalaparyāptavatyā aparyāptavatībhyām aparyāptavatībhiḥ
Dativeaparyāptavatyai aparyāptavatībhyām aparyāptavatībhyaḥ
Ablativeaparyāptavatyāḥ aparyāptavatībhyām aparyāptavatībhyaḥ
Genitiveaparyāptavatyāḥ aparyāptavatyoḥ aparyāptavatīnām
Locativeaparyāptavatyām aparyāptavatyoḥ aparyāptavatīṣu

Compound aparyāptavati - aparyāptavatī -

Adverb -aparyāptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria