Declension table of ?aparyāptā

Deva

FeminineSingularDualPlural
Nominativeaparyāptā aparyāpte aparyāptāḥ
Vocativeaparyāpte aparyāpte aparyāptāḥ
Accusativeaparyāptām aparyāpte aparyāptāḥ
Instrumentalaparyāptayā aparyāptābhyām aparyāptābhiḥ
Dativeaparyāptāyai aparyāptābhyām aparyāptābhyaḥ
Ablativeaparyāptāyāḥ aparyāptābhyām aparyāptābhyaḥ
Genitiveaparyāptāyāḥ aparyāptayoḥ aparyāptānām
Locativeaparyāptāyām aparyāptayoḥ aparyāptāsu

Adverb -aparyāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria