Declension table of ?aparvatīya

Deva

MasculineSingularDualPlural
Nominativeaparvatīyaḥ aparvatīyau aparvatīyāḥ
Vocativeaparvatīya aparvatīyau aparvatīyāḥ
Accusativeaparvatīyam aparvatīyau aparvatīyān
Instrumentalaparvatīyena aparvatīyābhyām aparvatīyaiḥ aparvatīyebhiḥ
Dativeaparvatīyāya aparvatīyābhyām aparvatīyebhyaḥ
Ablativeaparvatīyāt aparvatīyābhyām aparvatīyebhyaḥ
Genitiveaparvatīyasya aparvatīyayoḥ aparvatīyānām
Locativeaparvatīye aparvatīyayoḥ aparvatīyeṣu

Compound aparvatīya -

Adverb -aparvatīyam -aparvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria