सुबन्तावली ?अपर्वभङ्गनिपुण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपर्वभङ्गनिपुणम् अपर्वभङ्गनिपुणे अपर्वभङ्गनिपुणानि
सम्बोधनम्अपर्वभङ्गनिपुण अपर्वभङ्गनिपुणे अपर्वभङ्गनिपुणानि
द्वितीयाअपर्वभङ्गनिपुणम् अपर्वभङ्गनिपुणे अपर्वभङ्गनिपुणानि
तृतीयाअपर्वभङ्गनिपुणेन अपर्वभङ्गनिपुणाभ्याम् अपर्वभङ्गनिपुणैः
चतुर्थीअपर्वभङ्गनिपुणाय अपर्वभङ्गनिपुणाभ्याम् अपर्वभङ्गनिपुणेभ्यः
पञ्चमीअपर्वभङ्गनिपुणात् अपर्वभङ्गनिपुणाभ्याम् अपर्वभङ्गनिपुणेभ्यः
षष्ठीअपर्वभङ्गनिपुणस्य अपर्वभङ्गनिपुणयोः अपर्वभङ्गनिपुणानाम्
सप्तमीअपर्वभङ्गनिपुणे अपर्वभङ्गनिपुणयोः अपर्वभङ्गनिपुणेषु

समास अपर्वभङ्गनिपुण

अव्यय ॰अपर्वभङ्गनिपुणम् ॰अपर्वभङ्गनिपुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria