सुबन्तावली ?अपर्वभङ्गनिपुणRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अपर्वभङ्गनिपुणः | अपर्वभङ्गनिपुणौ | अपर्वभङ्गनिपुणाः |
सम्बोधनम् | अपर्वभङ्गनिपुण | अपर्वभङ्गनिपुणौ | अपर्वभङ्गनिपुणाः |
द्वितीया | अपर्वभङ्गनिपुणम् | अपर्वभङ्गनिपुणौ | अपर्वभङ्गनिपुणान् |
तृतीया | अपर्वभङ्गनिपुणेन | अपर्वभङ्गनिपुणाभ्याम् | अपर्वभङ्गनिपुणैः अपर्वभङ्गनिपुणेभिः |
चतुर्थी | अपर्वभङ्गनिपुणाय | अपर्वभङ्गनिपुणाभ्याम् | अपर्वभङ्गनिपुणेभ्यः |
पञ्चमी | अपर्वभङ्गनिपुणात् | अपर्वभङ्गनिपुणाभ्याम् | अपर्वभङ्गनिपुणेभ्यः |
षष्ठी | अपर्वभङ्गनिपुणस्य | अपर्वभङ्गनिपुणयोः | अपर्वभङ्गनिपुणानाम् |
सप्तमी | अपर्वभङ्गनिपुणे | अपर्वभङ्गनिपुणयोः | अपर्वभङ्गनिपुणेषु |